Original

सूत उवाच ।तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् ।विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ॥ १ ॥

Segmented

सूत उवाच तम् तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् विवर्ण-वदनाः सर्वे रुरुदुः भृश-दुःखिताः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
भोगेन भोग pos=n,g=m,c=3,n=s
परिवेष्टितम् परिवेष्टय् pos=va,g=m,c=2,n=s,f=part
विवर्ण विवर्ण pos=a,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
भृश भृश pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p