Original

सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् ।देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाजगाम ह ॥ ९ ॥

Segmented

सो ऽथ विप्र-ऋषभः कार्यम् कृत्वा सर्वम् यथाक्रमम् देवान् वाग्भिः पितॄन् अद्भिः तर्पयित्वा आजगाम ह

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विप्र विप्र pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथाक्रमम् यथाक्रमम् pos=i
देवान् देव pos=n,g=m,c=2,n=p
वाग्भिः वाच् pos=n,g=f,c=3,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
तर्पयित्वा तर्पय् pos=vi
आजगाम आगम् pos=v,p=3,n=s,l=lit
pos=i