Original

सूत उवाच ।एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि ।तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥ ८ ॥

Segmented

सूत उवाच एवम् अस्तु गुरौ तस्मिन्न् उपविष्टे महात्मनि तेन पृष्टः कथाः पुण्या वक्ष्यामि विविध-आश्रयाः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
गुरौ गुरु pos=n,g=m,c=7,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उपविष्टे उपविश् pos=va,g=m,c=7,n=s,f=part
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
तेन तद् pos=n,g=m,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
कथाः कथा pos=n,g=f,c=2,n=p
पुण्या पुण्य pos=a,g=f,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विविध विविध pos=a,comp=y
आश्रयाः आश्रय pos=n,g=f,c=2,n=p