Original

तस्मिन्नध्यासति गुरावासनं परमार्चितम् ।ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ॥ ७ ॥

Segmented

तस्मिन्न् अध्यासति गुरौ आसनम् परम-अर्चितम् ततो वक्ष्यसि यत् त्वाम् स प्रक्ष्यति द्विजसत्तमः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अध्यासति अध्यास् pos=va,g=m,c=7,n=s,f=part
गुरौ गुरु pos=n,g=m,c=7,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
अर्चितम् अर्चय् pos=va,g=n,c=2,n=s,f=part
ततो ततस् pos=i
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रक्ष्यति प्रच्छ् pos=v,p=3,n=s,l=lrt
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s