Original

सत्यवादी शमपरस्तपस्वी नियतव्रतः ।सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ॥ ६ ॥

Segmented

सत्य-वादी शम-परः तपस्वी नियमित-व्रतः सर्वेषाम् एव नो मान्यः स तावत् प्रतिपाल्यताम्

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
मान्यः मन् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
प्रतिपाल्यताम् प्रतिपालय् pos=v,p=3,n=s,l=lot