Original

स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः ।दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ॥ ५ ॥

Segmented

स च अपि अस्मिन् मखे सौते विद्वान् कुल-पतिः द्विजः दक्षो धृत-व्रतः धीमाञ् शास्त्रे च आरण्यके गुरुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मखे मख pos=n,g=m,c=7,n=s
सौते सौति pos=n,g=m,c=8,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
दक्षो दक्ष pos=a,g=m,c=1,n=s
धृत धृ pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
धीमाञ् धीमत् pos=a,g=m,c=1,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
pos=i
आरण्यके आरण्यक pos=n,g=n,c=7,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s