Original

तमृषय ऊचुः ।परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् ।तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते ॥ ३ ॥

Segmented

तम् ऋषय ऊचुः परमम् लोमहर्षणे प्रक्ष्यामः त्वा वक्ष्यसि च नः शुश्रूषताम् कथा-योगम् तद् भगवान् तु तावत् शौनकः अग्नि-शरणम् अध्यास्ते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
परमम् परम pos=a,g=m,c=2,n=s
लोमहर्षणे लोमहर्षण pos=n,g=m,c=8,n=s
प्रक्ष्यामः प्रच्छ् pos=v,p=1,n=p,l=lrt
त्वा त्वद् pos=n,g=,c=2,n=s
वक्ष्यसि वच् pos=v,p=2,n=s,l=lrt
pos=i
नः मद् pos=n,g=,c=2,n=p
शुश्रूषताम् शुश्रूष् pos=va,g=m,c=6,n=p,f=part
कथा कथा pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तु तु pos=i
तावत् तावत् pos=i
शौनकः शौनक pos=n,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
शरणम् शरण pos=n,g=n,c=2,n=s
अध्यास्ते अध्यास् pos=v,p=3,n=s,l=lat