Original

पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच ।किं भवन्तः श्रोतुमिच्छन्ति ।किमहं ब्रुवाणीति ॥ २ ॥

Segmented

पौराणिकः पुराणे कृत-श्रमः स तान् कृताञ्जलिः उवाच किम् भवन्तः श्रोतुम् इच्छन्ति किम् अहम् ब्रुवाणि इति

Analysis

Word Lemma Parse
पौराणिकः पौराणिक pos=n,g=m,c=1,n=s
पुराणे पुराण pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
श्रोतुम् श्रु pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
किम् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रुवाणि ब्रू pos=v,p=1,n=s,l=lot
इति इति pos=i