Original

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः ।उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ॥ ११ ॥

Segmented

ऋत्विज् अथ सदस्येषु स वै गृहपतिः ततस् उपविष्टेषु उपविष्टः शौनको अथ अब्रवीत् इदम्

Analysis

Word Lemma Parse
ऋत्विज् ऋत्विज् pos=n,g=,c=7,n=p
अथ अथ pos=i
सदस्येषु सदस्य pos=n,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
गृहपतिः गृहपति pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
उपविष्टेषु उपविश् pos=va,g=m,c=7,n=p,f=part
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
शौनको शौनक pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s