Original

यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः ।यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ॥ १० ॥

Segmented

यत्र ब्रह्मर्षयः सिद्धाः ते आसीना यत-व्रताः यज्ञ-आयतनम् आश्रित्य सूतपुत्र-पुरःसराः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
आसीना आस् pos=va,g=m,c=1,n=p,f=part
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
सूतपुत्र सूतपुत्र pos=n,comp=y
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p