Original

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे ॥ १ ॥

Segmented

लोमहर्षण-पुत्रः उग्रश्रवाः सूतः पौराणिको नैमिष-अरण्ये शौनकस्य कुल-पत्युः द्वादश-वार्षिके सत्त्रे ऋषीन् अभ्यागतान् उपतस्थे

Analysis

Word Lemma Parse
लोमहर्षण लोमहर्षण pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
उग्रश्रवाः उग्रश्रवस् pos=n,g=m,c=1,n=s
सूतः सूत pos=n,g=m,c=1,n=s
पौराणिको पौराणिक pos=n,g=m,c=1,n=s
नैमिष नैमिष pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
शौनकस्य शौनक pos=n,g=m,c=6,n=s
कुल कुल pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिके वार्षिक pos=a,g=n,c=7,n=s
सत्त्रे सत्त्र pos=n,g=n,c=7,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अभ्यागतान् अभ्यागम् pos=va,g=m,c=2,n=p,f=part
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit