Original

विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ ।अहं संजीवयाम्येनं पश्यतस्ते भुजंगम ॥ ८ ॥

Segmented

विद्या-बलम् पन्नग-इन्द्र पश्य मे ऽस्मिन् वनस्पतौ अहम् संजीवयामि एनम् पश्यतः ते भुजंगम

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वनस्पतौ वनस्पति pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
संजीवयामि संजीवय् pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
भुजंगम भुजंगम pos=n,g=m,c=8,n=s