Original

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा ।भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ॥ ७ ॥

Segmented

भस्मीभूतम् ततो वृक्षम् पन्नग-इन्द्रस्य तेजसा भस्म सर्वम् समाहृत्य काश्यपो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
भस्मीभूतम् भस्मीभू pos=va,g=m,c=2,n=s,f=part
ततो ततस् pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समाहृत्य समाहृ pos=vi
काश्यपो काश्यप pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan