Original

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् ।कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ॥ ६ ॥

Segmented

तम् दग्ध्वा स नगम् नागः काश्यपम् पुनः अब्रवीत् कुरु यत्नम् द्विजश्रेष्ठ जीवय एनम् वनस्पतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दग्ध्वा दह् pos=vi
तद् pos=n,g=m,c=1,n=s
नगम् नग pos=n,g=m,c=2,n=s
नागः नाग pos=n,g=m,c=1,n=s
काश्यपम् काश्यप pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कृ pos=v,p=2,n=s,l=lot
यत्नम् यत्न pos=n,g=m,c=2,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
जीवय जीवय् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s