Original

स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते ।आशीविषविषोपेतः प्रजज्वाल समन्ततः ॥ ५ ॥

Segmented

स वृक्षः तेन दष्टः सन् सद्य एव महा-द्युति आशीविष-विष-उपेतः प्रजज्वाल समन्ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृक्षः वृक्ष pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
दष्टः दंश् pos=va,g=m,c=1,n=s,f=part
सन् अस् pos=va,g=m,c=1,n=s,f=part
सद्य सद्यस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
आशीविष आशीविष pos=n,comp=y
विष विष pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
समन्ततः समन्ततः pos=i