Original

सूत उवाच ।एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना ।अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ॥ ४ ॥

Segmented

सूत उवाच एवम् उक्तः स नाग-इन्द्रः काश्यपेन महात्मना अदशद् वृक्षम् अभ्येत्य न्यग्रोधम् पन्नग-उत्तमः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
काश्यपेन काश्यप pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अदशद् दंश् pos=v,p=3,n=s,l=lan
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s