Original

हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः ।तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ॥ ३३ ॥

Segmented

हसन्न् एव च भोगेन तक्षकेण अभिवेष्टितः तस्मात् फलाद् विनिष्क्रम्य यत् तद् राज्ञे निवेदितम्

Analysis

Word Lemma Parse
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
भोगेन भोग pos=n,g=m,c=3,n=s
तक्षकेण तक्षक pos=n,g=m,c=3,n=s
अभिवेष्टितः अभिवेष्टय् pos=va,g=m,c=1,n=s,f=part
तस्मात् तद् pos=n,g=n,c=5,n=s
फलाद् फल pos=n,g=n,c=5,n=s
विनिष्क्रम्य विनिष्क्रम् pos=vi
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part