Original

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः ।एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ।कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ॥ ३२ ॥

Segmented

ते च एनम् अन्ववर्तन्त मन्त्रिणः काल-चोदिताः एवम् उक्त्वा स राज-इन्द्रः ग्रीवायाम् संनिवेश्य ह कृमिकम् प्राहसत् तूर्णम् मुमूर्षुः नष्ट-चेतनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
संनिवेश्य संनिवेशय् pos=vi
pos=i
कृमिकम् कृमिक pos=n,g=m,c=2,n=s
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
मुमूर्षुः मुमूर्षु pos=a,g=m,c=1,n=s
नष्ट नश् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s