Original

सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् ।तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ॥ ३१ ॥

Segmented

सत्य-वाच् अस्तु स मुनिः कृमिको माम् दशतु अयम् तक्षको नाम भूत्वा वै तथा परिहृतम् भवेत्

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
कृमिको कृमिक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
दशतु दंश् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
तक्षको तक्षक pos=n,g=m,c=1,n=s
नाम नाम pos=i
भूत्वा भू pos=vi
वै वै pos=i
तथा तथा pos=i
परिहृतम् परिहृ pos=va,g=n,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin