Original

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् ।अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ ३० ॥

Segmented

स तम् गृह्य नृप-श्रेष्ठः सचिवान् इदम् अब्रवीत् अस्तम् अभ्येति सविता विषाद् अद्य न मे भयम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सचिवान् सचिव pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अस्तम् अस्त pos=n,g=m,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सविता सवितृ pos=n,g=m,c=1,n=s
विषाद् विष pos=n,g=n,c=5,n=s
अद्य अद्य pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s