Original

काश्यप उवाच ।दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे ।अहमेनं त्वया दष्टं जीवयिष्ये भुजंगम ॥ ३ ॥

Segmented

काश्यप उवाच दश नाग-इन्द्र वृक्षम् त्वम् यम् एनम् अभिमन्यसे अहम् एनम् त्वया दष्टम् जीवयिष्ये भुजंगम

Analysis

Word Lemma Parse
काश्यप काश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दश दंश् pos=v,p=2,n=s,l=lot
नाग नाग pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अभिमन्यसे अभिमन् pos=v,p=2,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
जीवयिष्ये जीवय् pos=v,p=1,n=s,l=lrt
भुजंगम भुजंगम pos=n,g=m,c=8,n=s