Original

ततो राजा ससचिवः फलान्यादातुमैच्छत ।यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ।ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ॥ २९ ॥

Segmented

ततो राजा स सचिवः फलानि आदातुम् ऐच्छत यद् गृहीतम् फलम् राज्ञा तत्र कृमिः अभूद् अणुः ह्रस्वकः कृष्ण-नयनः ताम्रः वर्णेन शौनक

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सचिवः सचिव pos=n,g=m,c=1,n=s
फलानि फल pos=n,g=n,c=2,n=p
आदातुम् आदा pos=vi
ऐच्छत इष् pos=v,p=3,n=s,l=lan
यद् यद् pos=n,g=n,c=1,n=s
गृहीतम् ग्रह् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
कृमिः कृमि pos=n,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
अणुः अणु pos=a,g=m,c=1,n=s
ह्रस्वकः ह्रस्वक pos=a,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
ताम्रः ताम्र pos=a,g=m,c=1,n=s
वर्णेन वर्ण pos=n,g=m,c=3,n=s
शौनक शौनक pos=n,g=m,c=8,n=s