Original

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु ।अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ॥ २७ ॥

Segmented

गतेषु तेषु नागेषु तापस-छद्म-रूपिन् अमात्यान् सुहृदः च एव प्रोवाच स नर-अधिपः

Analysis

Word Lemma Parse
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
नागेषु नाग pos=n,g=m,c=7,n=p
तापस तापस pos=n,comp=y
छद्म छद्मन् pos=n,comp=y
रूपिन् रूपिन् pos=a,g=m,c=7,n=p
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s