Original

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् ।कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ॥ २६ ॥

Segmented

तत् च सर्वम् स राज-इन्द्रः प्रतिजग्राह वीर्यवान् कृत्वा च तेषाम् कार्याणि गम्यताम् इति उवाच तान्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
कृत्वा कृ pos=vi
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कार्याणि कार्य pos=n,g=n,c=2,n=p
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p