Original

तक्षक उवाच ।गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया ।फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ॥ २४ ॥

Segmented

तक्षक उवाच गच्छध्वम् यूयम् अव्यग्रा राजानम् कार्यवत्-तया फल-पत्त्र-उदकम् नाम प्रतिग्राहयितुम् नृपम्

Analysis

Word Lemma Parse
तक्षक तक्षक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
यूयम् त्वद् pos=n,g=,c=1,n=p
अव्यग्रा अव्यग्र pos=a,g=m,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
कार्यवत् कार्यवत् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
फल फल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
उदकम् उदक pos=n,g=n,c=2,n=s
नाम नाम pos=i
प्रतिग्राहयितुम् प्रतिग्राहय् pos=vi
नृपम् नृप pos=n,g=m,c=2,n=s