Original

स चिन्तयामास तदा मायायोगेन पार्थिवः ।मया वञ्चयितव्योऽसौ क उपायो भवेदिति ॥ २२ ॥

Segmented

स चिन्तयामास तदा माया-योगेन पार्थिवः मया वञ्चयितव्यो ऽसौ क उपायो भवेद् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
माया माया pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वञ्चयितव्यो वञ्चय् pos=va,g=m,c=1,n=s,f=krtya
ऽसौ अदस् pos=n,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
उपायो उपाय pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i