Original

निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि ।जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ॥ २० ॥

Segmented

निवृत्ते काश्यपे तस्मिन् समयेन महात्मनि जगाम तक्षकः तूर्णम् नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
काश्यपे काश्यप pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
समयेन समय pos=n,g=m,c=3,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तक्षकः तक्षक pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s