Original

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च ।न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ॥ २ ॥

Segmented

परम् मन्त्र-बलम् यत् ते तद् दर्शय यतस्व च न्यग्रोधम् एनम् धक्ष्यामि पश्यतः ते द्विजोत्तम

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
यतस्व यत् pos=v,p=2,n=s,l=lot
pos=i
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
धक्ष्यामि दह् pos=v,p=1,n=s,l=lrt
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s