Original

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा ।क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ।लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ॥ १९ ॥

Segmented

दिव्य-ज्ञानः स तेजस्वी ज्ञात्वा तम् नृपतिम् तदा क्षीण-आयुषम् पाण्डवेयम् अपावर्तत काश्यपः लब्ध्वा वित्तम् मुनि-वरः तक्षकात् यावद् ईप्सितम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
तदा तदा pos=i
क्षीण क्षि pos=va,comp=y,f=part
आयुषम् आयुष pos=n,g=m,c=2,n=s
पाण्डवेयम् पाण्डवेय pos=n,g=m,c=2,n=s
अपावर्तत अपवृत् pos=v,p=3,n=s,l=lan
काश्यपः काश्यप pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
वित्तम् वित्त pos=n,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तक्षकात् तक्षक pos=n,g=m,c=5,n=s
यावद् यावत् pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=1,n=s,f=part