Original

सूत उवाच ।तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः ।प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ॥ १८ ॥

Segmented

सूत उवाच तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः प्रदध्यौ सु महा-तेजाः राजानम् प्रति बुद्धिमान्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
काश्यपो काश्यप pos=n,g=m,c=1,n=s
द्विजसत्तमः द्विजसत्तम pos=n,g=m,c=1,n=s
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s