Original

तक्षक उवाच ।यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् ।अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ॥ १७ ॥

Segmented

तक्षक उवाच यावद् धनम् प्रार्थयसे तस्माद् राजतः ततस् ऽधिकम् अहम् ते ऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम

Analysis

Word Lemma Parse
तक्षक तक्षक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यावद् यावत् pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
तस्माद् तद् pos=n,g=m,c=5,n=s
राजतः राजन् pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽद्य अद्य pos=i
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s