Original

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् ।विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ॥ १५ ॥

Segmented

ततो यशः प्रदीप्तम् ते त्रिषु लोकेषु विश्रुतम् विरश्मिः इव घर्मांशुः अन्तर्धानम् इतो व्रजेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
यशः यशस् pos=n,g=n,c=1,n=s
प्रदीप्तम् प्रदीप् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
विरश्मिः विरश्मि pos=a,g=m,c=1,n=s
इव इव pos=i
घर्मांशुः घर्मांशु pos=n,g=m,c=1,n=s
अन्तर्धानम् अन्तर्धान pos=n,g=n,c=2,n=s
इतो इतस् pos=i
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin