Original

विप्रशापाभिभूते च क्षीणायुषि नराधिपे ।घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ॥ १४ ॥

Segmented

विप्र-शाप-अभिभूते च क्षीण-आयुषि नर-अधिपे घटमानस्य ते विप्र सिद्धिः संशयिता

Analysis

Word Lemma Parse
विप्र विप्र pos=n,comp=y
शाप शाप pos=n,comp=y
अभिभूते अभिभू pos=va,g=m,c=7,n=s,f=part
pos=i
क्षीण क्षि pos=va,comp=y,f=part
आयुषि आयुस् pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
अधिपे अधिप pos=n,g=m,c=7,n=s
घटमानस्य घट् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
संशयिता भू pos=v,p=3,n=s,l=vidhilin