Original

यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् ।अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ॥ १३ ॥

Segmented

यत् ते ऽभिलषितम् प्राप्तुम् फलम् तस्मान् नृप-उत्तमात् अहम् एव प्रदास्यामि तत् ते यदि अपि दुर्लभम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिलषितम् अभिलष् pos=va,g=n,c=1,n=s,f=part
प्राप्तुम् प्राप् pos=vi
फलम् फल pos=n,g=n,c=1,n=s
तस्मान् तद् pos=n,g=m,c=5,n=s
नृप नृप pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
यदि यदि pos=i
अपि अपि pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s