Original

विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा ।कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ॥ १२ ॥

Segmented

विप्र-इन्द्र यद् विषम् हन्या मम वा मद्विधस्य वा कम् त्वम् अर्थम् अभिप्रेप्सुः यासि तत्र तपोधन

Analysis

Word Lemma Parse
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यद् यत् pos=i
विषम् विष pos=n,g=n,c=2,n=s
हन्या हन् pos=v,p=2,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
मद्विधस्य मद्विध pos=a,g=m,c=6,n=s
वा वा pos=i
कम् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रेप्सुः अभिप्रेप्सु pos=a,g=m,c=1,n=s
यासि या pos=v,p=2,n=s,l=lat
तत्र तत्र pos=i
तपोधन तपोधन pos=a,g=m,c=8,n=s