Original

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना ।उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ॥ ११ ॥

Segmented

तम् दृष्ट्वा जीवितम् वृक्षम् काश्यपेन महात्मना उवाच तक्षको ब्रह्मन्न् एतद् अत्यद्भुतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
जीवितम् जीवय् pos=va,g=m,c=2,n=s,f=part
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
काश्यपेन काश्यप pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तक्षको तक्षक pos=n,g=m,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अत्यद्भुतम् त्वद् pos=n,g=,c=7,n=s