Original

अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् ।पलाशिनं शाखिनं च तथा विटपिनं पुनः ॥ १० ॥

Segmented

अङ्कुरम् तम् स कृतः ततस् पर्ण-द्वय-अन्वितम् पलाशिनम् शाखिनम् च तथा विटपिनम् पुनः

Analysis

Word Lemma Parse
अङ्कुरम् अङ्कुर pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
पर्ण पर्ण pos=n,comp=y
द्वय द्वय pos=n,comp=y
अन्वितम् अन्वित pos=a,g=m,c=2,n=s
पलाशिनम् पलाशिन् pos=a,g=m,c=2,n=s
शाखिनम् शाखिन् pos=n,g=m,c=2,n=s
pos=i
तथा तथा pos=i
विटपिनम् विटपिन् pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i