Original

तक्षक उवाच ।दष्टं यदि मयेह त्वं शक्तः किंचिच्चिकित्सितुम् ।ततो वृक्षं मया दष्टमिमं जीवय काश्यप ॥ १ ॥

Segmented

तक्षक उवाच दष्टम् यदि मया इह त्वम् शक्तः ततो वृक्षम् मया दष्टम् इमम् जीवय काश्यप

Analysis

Word Lemma Parse
तक्षक तक्षक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
यदि यदि pos=i
मया मद् pos=n,g=,c=3,n=s
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
दष्टम् दंश् pos=va,g=m,c=2,n=s,f=part
इमम् इदम् pos=n,g=m,c=2,n=s
जीवय जीवय् pos=v,p=2,n=s,l=lot
काश्यप काश्यप pos=n,g=m,c=8,n=s