Original

शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः ।सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ॥ ९ ॥

Segmented

शृङ्गिन् ते पिता अद्य असौ तथा एव आस्ते यत-व्रतः सो ऽपि राजा स्व-नगरम् प्रतियातो गजाह्वयम्

Analysis

Word Lemma Parse
शृङ्गिन् शृङ्गिन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
असौ अदस् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
प्रतियातो प्रतिया pos=va,g=m,c=1,n=s,f=part
गजाह्वयम् गजाह्वय pos=n,g=n,c=2,n=s