Original

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत ।तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ॥ ८ ॥

Segmented

स च मौन-व्रत-उपेतः न एव तम् प्रत्यभाषत तस्य राजा धनुष्कोट्या सर्पम् स्कन्धे समासृजत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
मौन मौन pos=n,comp=y
व्रत व्रत pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
सर्पम् सर्प pos=n,g=m,c=2,n=s
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
समासृजत् समासृज् pos=v,p=3,n=s,l=lan