Original

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः ।पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ॥ ७ ॥

Segmented

तम् स्थाणु-भूतम् तिष्ठन्तम् क्षुध्-पिपासा-श्रम-आतुरः पुनः पुनः मृगम् नष्टम् पप्रच्छ पितरम् तव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
स्थाणु स्थाणु pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
आतुरः आतुर pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
मृगम् मृग pos=n,g=m,c=2,n=s
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s