Original

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥ ६ ॥

Segmented

न च अपश्यत् मृगम् राजा चरन् तस्मिन् महा-वने पितरम् ते स दृष्ट्वा एव पप्रच्छ अनभिभाषिनम्

Analysis

Word Lemma Parse
pos=i
pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
मृगम् मृग pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
एव एव pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
अनभिभाषिनम् अनभिभाषिन् pos=a,g=m,c=2,n=s