Original

कृश उवाच ।राज्ञा परिक्षिता तात मृगयां परिधावता ।अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजंगमः ॥ ३ ॥

Segmented

कृश उवाच राज्ञा परिक्षिता तात मृगयाम् परिधावता अवसक्तः पितुः ते ऽद्य मृतः स्कन्धे भुजंगमः

Analysis

Word Lemma Parse
कृश कृश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राज्ञा राजन् pos=n,g=m,c=3,n=s
परिक्षिता परिक्षित् pos=n,g=m,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
मृगयाम् मृगया pos=n,g=f,c=2,n=s
परिधावता परिधाव् pos=va,g=m,c=3,n=s,f=part
अवसक्तः अवसञ्ज् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
मृतः मृ pos=va,g=m,c=1,n=s,f=part
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
भुजंगमः भुजंगम pos=n,g=m,c=1,n=s