Original

तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् ।न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ २७ ॥

Segmented

तस्माद् इदम् त्वया बाल्यात् सहसा दुष्कृतम् कृतम् न हि अर्हति नृपः शापम् अस्मत्तः पुत्र सर्वथा

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
हि हि pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
शापम् शाप pos=n,g=m,c=2,n=s
अस्मत्तः मद् pos=n,g=m,c=5,n=p
पुत्र पुत्र pos=n,g=m,c=8,n=s
सर्वथा सर्वथा pos=i