Original

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना ।अजानता व्रतमिदं कृतमेतदसंशयम् ॥ २६ ॥

Segmented

तेन इह क्षुधितेन अद्य श्रान्तेन च तपस्विना अजानता व्रतम् इदम् कृतम् एतद् असंशयम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
इह इह pos=i
क्षुधितेन क्षुध् pos=va,g=m,c=3,n=s,f=part
अद्य अद्य pos=i
श्रान्तेन श्रम् pos=va,g=m,c=3,n=s,f=part
pos=i
तपस्विना तपस्विन् pos=n,g=m,c=3,n=s
अजानता अजानत् pos=a,g=m,c=3,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s