Original

परिक्षित्तु विशेषेण यथास्य प्रपितामहः ।रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ॥ २५ ॥

Segmented

परिक्षित् तु विशेषेण यथा अस्य प्रपितामहः रक्षति अस्मान् यथा राज्ञा रक्षितव्याः प्रजाः तथा

Analysis

Word Lemma Parse
परिक्षित् परिक्षित् pos=n,g=m,c=1,n=s
तु तु pos=i
विशेषेण विशेष pos=n,g=m,c=3,n=s
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
अस्मान् मद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
रक्षितव्याः रक्ष् pos=va,g=f,c=1,n=p,f=krtya
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तथा तथा pos=i