Original

रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः ।चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ॥ २४ ॥

Segmented

रक्ष्यमाणा वयम् तात राजभिः शास्त्र-दृष्टिन् चरामो विपुलम् धर्मम् तेषाम् च अंशः ऽस्ति धर्मतः

Analysis

Word Lemma Parse
रक्ष्यमाणा रक्ष् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
राजभिः राजन् pos=n,g=m,c=3,n=p
शास्त्र शास्त्र pos=n,comp=y
दृष्टिन् दृष्टिन् pos=a,g=m,c=3,n=p
चरामो चर् pos=v,p=1,n=p,l=lat
विपुलम् विपुल pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
अंशः अंश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s