Original

वयं तस्य नरेन्द्रस्य विषये निवसामहे ।न्यायतो रक्षितास्तेन तस्य पापं न रोचये ॥ २१ ॥

Segmented

वयम् तस्य नरेन्द्रस्य विषये निवसामहे न्यायतो रक्षिताः तेन तस्य पापम् न रोचये

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
विषये विषय pos=n,g=m,c=7,n=s
निवसामहे निवस् pos=v,p=1,n=p,l=lat
न्यायतो न्याय pos=n,g=m,c=5,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat