Original

सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ।वैवस्वतस्य भवनं नेता परमदारुणम् ॥ १९ ॥

Segmented

सप्तमे ऽहनि तम् पापम् तक्षकः पन्नग-उत्तमः वैवस्वतस्य भवनम् नेता परम-दारुणम्

Analysis

Word Lemma Parse
सप्तमे सप्तम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
तक्षकः तक्षक pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
वैवस्वतस्य वैवस्वत pos=n,g=m,c=6,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
नेता नी pos=v,p=3,n=s,l=lrt
परम परम pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=2,n=s