Original

राज्ञा परिक्षिता कोपादशपं तमहं नृपम् ।यथार्हति स एवोग्रं शापं कुरुकुलाधमः ॥ १८ ॥

Segmented

राज्ञा परिक्षिता कोपाद् अशपम् तम् अहम् नृपम् यथा अर्हति स एव उग्रम् शापम् कुरु-कुल-अधमः

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
परिक्षिता परिक्षित् pos=n,g=m,c=3,n=s
कोपाद् कोप pos=n,g=m,c=5,n=s
अशपम् शप् pos=v,p=1,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
यथा यथा pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
उग्रम् उग्र pos=a,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s